The best Side of bhairav kavach

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

Your browser isn’t supported anymore. Update it to obtain the best YouTube experience and our hottest attributes. Find out more

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः



पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

केन सिद्धिं ददात्याशु click here काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page